||Sundarakanda ||

|| Sarga 25||( Slokas in Devanagari) )


हरिः ओम्

Sloka Text in Telugu , Kannada, Gujarati, Devanagari, English
||ओं तत् सत्॥

सुन्दरकाण्ड्
अथ पंचविंशस्सर्गः

तथा तासां वदन्तीनां परुषं दारुणं बहु।
राक्षसीनां असौम्यानां रुरोद जनकात्मजा॥1||

एवमुक्त्वातु वैदेही राक्षसीभिर्मनस्विनी
उवाच परमत्रस्ता भाष्पगद्गदया गिरा॥2||

न मानुषी राक्षसस्य भार्याभवितुमर्हति।
कामं खादत मां सर्वा न करिष्यामि वो वचः॥3||

सा राक्षसीमध्यगता सीता सुरसुतोपमा।
न शर्म लेभे दुःखार्ता रावणेन तर्जिता॥4||

वेपतेस्माधिकं सीता विशन्तीवाङ्ग मात्मनः।
वने यूधपरिभ्रष्टा मृगी कोकै रिवार्दिता ॥5||

सा त्वशोकस्य विपुलां शाखा मालम्ब्य पुष्पिताम्।
चिन्तयामास शोकेन भर्तारं भग्नमानसा॥6||

सा स्नापयन्ती विपुलौ स्तनौ नेत्रजलस्रवैः।
चिन्तयन्ती न शोकस्य तदान्त मधिगच्चति॥7||

सा वेपमाना पतिता प्रवाते कदळी यथा।
राक्षसीनां भयत्रस्ता विवर्णवदनाऽभवत्॥8||

तस्या स्सा दीर्घविपुला वेपन्त्या सीतया तदा।
ददृशे कम्पिनी वेणी व्याळीव परिसर्पती॥9||

सा निश्श्वसन्ती दुःखार्ता शोकोपहतचेतना।
अर्ता व्यसृज दश्रूणी मैथिली विललाप ह॥10||

हारामेति च दुःखार्ता हा पुनर्लक्ष्मणेति च।
हा श्वश्रु मम कौसल्ये हा सुमित्रेति भामिनी॥11||

लोक प्रवादः सत्योऽयं पण्डितैस्समुदाहृतः।
अकाले दुर्लभो मृत्यु स्स्त्रिया वा पुरुषस्यवा॥12||

यत्राह मेवं क्रूराभी राक्षसीभि रिहार्दिता।
जीवामि हीना रामेण मुहूर्तमपि दुःखिता॥13||

एषऽल्पपुण्या कृपणा विनशिष्यां अनाथवत्।
समुद्रमध्ये नौः पूर्णा वायुवेगै रिवाहता॥14||

भर्तारं तं अपश्यन्ती राक्षसीवश मागता।
सीदामि खलु शोकेन कूलं तोयहतं यथा॥15||

तं पद्मदळपत्राक्षं सिंहविक्रान्त गामिनम्।
धन्याः पश्यन्ति मे नाथं कृतज्ञं प्रियवादिनम्॥16||

सर्वथा तेन हीनया रामेण विदितात्मना।
तीक्ष्णं विषमिवाऽऽस्वाद्य दुर्लभं मम जीवनम्॥17||

कीदृशं तु महापापं पुरा जन्मान्तरे कृतम्।
येनेदं प्राप्यते दुःखं मया घोरं सुदारुणम्॥18||

जीवितं त्यक्तु मिच्छामि शोकेन महता वृता।
राक्षसीभिश्च रक्ष्यन्त्या रामो नासाद्यते मया॥19||

धि गस्तु खलु मानुष्यं धिगस्तु परवश्यताम्।
न शक्यं यत्परित्यक्तु मात्मच्छन्देन जीवितम्॥20||

इत्यार्षे श्रीमद्रामायणे आदिकाव्ये वाल्मीकीये
चतुर्विंशत् सहस्रिकायां संहितायाम्
श्रीमत्सुन्दरकाण्डे पञ्चविंशस्सर्गः॥

||ओम् तत् सत्॥

 

 

 

 

 

 

|| Om tat sat ||